Sanskrit tools

Sanskrit declension


Declension of धर्मघोष dharmaghoṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मघोषः dharmaghoṣaḥ
धर्मघोषौ dharmaghoṣau
धर्मघोषाः dharmaghoṣāḥ
Vocative धर्मघोष dharmaghoṣa
धर्मघोषौ dharmaghoṣau
धर्मघोषाः dharmaghoṣāḥ
Accusative धर्मघोषम् dharmaghoṣam
धर्मघोषौ dharmaghoṣau
धर्मघोषान् dharmaghoṣān
Instrumental धर्मघोषेण dharmaghoṣeṇa
धर्मघोषाभ्याम् dharmaghoṣābhyām
धर्मघोषैः dharmaghoṣaiḥ
Dative धर्मघोषाय dharmaghoṣāya
धर्मघोषाभ्याम् dharmaghoṣābhyām
धर्मघोषेभ्यः dharmaghoṣebhyaḥ
Ablative धर्मघोषात् dharmaghoṣāt
धर्मघोषाभ्याम् dharmaghoṣābhyām
धर्मघोषेभ्यः dharmaghoṣebhyaḥ
Genitive धर्मघोषस्य dharmaghoṣasya
धर्मघोषयोः dharmaghoṣayoḥ
धर्मघोषाणाम् dharmaghoṣāṇām
Locative धर्मघोषे dharmaghoṣe
धर्मघोषयोः dharmaghoṣayoḥ
धर्मघोषेषु dharmaghoṣeṣu