| Singular | Dual | Plural |
Nominativo |
धर्मघोषः
dharmaghoṣaḥ
|
धर्मघोषौ
dharmaghoṣau
|
धर्मघोषाः
dharmaghoṣāḥ
|
Vocativo |
धर्मघोष
dharmaghoṣa
|
धर्मघोषौ
dharmaghoṣau
|
धर्मघोषाः
dharmaghoṣāḥ
|
Acusativo |
धर्मघोषम्
dharmaghoṣam
|
धर्मघोषौ
dharmaghoṣau
|
धर्मघोषान्
dharmaghoṣān
|
Instrumental |
धर्मघोषेण
dharmaghoṣeṇa
|
धर्मघोषाभ्याम्
dharmaghoṣābhyām
|
धर्मघोषैः
dharmaghoṣaiḥ
|
Dativo |
धर्मघोषाय
dharmaghoṣāya
|
धर्मघोषाभ्याम्
dharmaghoṣābhyām
|
धर्मघोषेभ्यः
dharmaghoṣebhyaḥ
|
Ablativo |
धर्मघोषात्
dharmaghoṣāt
|
धर्मघोषाभ्याम्
dharmaghoṣābhyām
|
धर्मघोषेभ्यः
dharmaghoṣebhyaḥ
|
Genitivo |
धर्मघोषस्य
dharmaghoṣasya
|
धर्मघोषयोः
dharmaghoṣayoḥ
|
धर्मघोषाणाम्
dharmaghoṣāṇām
|
Locativo |
धर्मघोषे
dharmaghoṣe
|
धर्मघोषयोः
dharmaghoṣayoḥ
|
धर्मघोषेषु
dharmaghoṣeṣu
|