Sanskrit tools

Sanskrit declension


Declension of धर्मघ्न dharmaghna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मघ्नम् dharmaghnam
धर्मघ्ने dharmaghne
धर्मघ्नानि dharmaghnāni
Vocative धर्मघ्न dharmaghna
धर्मघ्ने dharmaghne
धर्मघ्नानि dharmaghnāni
Accusative धर्मघ्नम् dharmaghnam
धर्मघ्ने dharmaghne
धर्मघ्नानि dharmaghnāni
Instrumental धर्मघ्नेन dharmaghnena
धर्मघ्नाभ्याम् dharmaghnābhyām
धर्मघ्नैः dharmaghnaiḥ
Dative धर्मघ्नाय dharmaghnāya
धर्मघ्नाभ्याम् dharmaghnābhyām
धर्मघ्नेभ्यः dharmaghnebhyaḥ
Ablative धर्मघ्नात् dharmaghnāt
धर्मघ्नाभ्याम् dharmaghnābhyām
धर्मघ्नेभ्यः dharmaghnebhyaḥ
Genitive धर्मघ्नस्य dharmaghnasya
धर्मघ्नयोः dharmaghnayoḥ
धर्मघ्नानाम् dharmaghnānām
Locative धर्मघ्ने dharmaghne
धर्मघ्नयोः dharmaghnayoḥ
धर्मघ्नेषु dharmaghneṣu