| Singular | Dual | Plural |
Nominativo |
धर्मघ्नम्
dharmaghnam
|
धर्मघ्ने
dharmaghne
|
धर्मघ्नानि
dharmaghnāni
|
Vocativo |
धर्मघ्न
dharmaghna
|
धर्मघ्ने
dharmaghne
|
धर्मघ्नानि
dharmaghnāni
|
Acusativo |
धर्मघ्नम्
dharmaghnam
|
धर्मघ्ने
dharmaghne
|
धर्मघ्नानि
dharmaghnāni
|
Instrumental |
धर्मघ्नेन
dharmaghnena
|
धर्मघ्नाभ्याम्
dharmaghnābhyām
|
धर्मघ्नैः
dharmaghnaiḥ
|
Dativo |
धर्मघ्नाय
dharmaghnāya
|
धर्मघ्नाभ्याम्
dharmaghnābhyām
|
धर्मघ्नेभ्यः
dharmaghnebhyaḥ
|
Ablativo |
धर्मघ्नात्
dharmaghnāt
|
धर्मघ्नाभ्याम्
dharmaghnābhyām
|
धर्मघ्नेभ्यः
dharmaghnebhyaḥ
|
Genitivo |
धर्मघ्नस्य
dharmaghnasya
|
धर्मघ्नयोः
dharmaghnayoḥ
|
धर्मघ्नानाम्
dharmaghnānām
|
Locativo |
धर्मघ्ने
dharmaghne
|
धर्मघ्नयोः
dharmaghnayoḥ
|
धर्मघ्नेषु
dharmaghneṣu
|