Sanskrit tools

Sanskrit declension


Declension of धर्मचन्द्र dharmacandra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मचन्द्रः dharmacandraḥ
धर्मचन्द्रौ dharmacandrau
धर्मचन्द्राः dharmacandrāḥ
Vocative धर्मचन्द्र dharmacandra
धर्मचन्द्रौ dharmacandrau
धर्मचन्द्राः dharmacandrāḥ
Accusative धर्मचन्द्रम् dharmacandram
धर्मचन्द्रौ dharmacandrau
धर्मचन्द्रान् dharmacandrān
Instrumental धर्मचन्द्रेण dharmacandreṇa
धर्मचन्द्राभ्याम् dharmacandrābhyām
धर्मचन्द्रैः dharmacandraiḥ
Dative धर्मचन्द्राय dharmacandrāya
धर्मचन्द्राभ्याम् dharmacandrābhyām
धर्मचन्द्रेभ्यः dharmacandrebhyaḥ
Ablative धर्मचन्द्रात् dharmacandrāt
धर्मचन्द्राभ्याम् dharmacandrābhyām
धर्मचन्द्रेभ्यः dharmacandrebhyaḥ
Genitive धर्मचन्द्रस्य dharmacandrasya
धर्मचन्द्रयोः dharmacandrayoḥ
धर्मचन्द्राणाम् dharmacandrāṇām
Locative धर्मचन्द्रे dharmacandre
धर्मचन्द्रयोः dharmacandrayoḥ
धर्मचन्द्रेषु dharmacandreṣu