| Singular | Dual | Plural |
Nominativo |
धर्मचन्द्रः
dharmacandraḥ
|
धर्मचन्द्रौ
dharmacandrau
|
धर्मचन्द्राः
dharmacandrāḥ
|
Vocativo |
धर्मचन्द्र
dharmacandra
|
धर्मचन्द्रौ
dharmacandrau
|
धर्मचन्द्राः
dharmacandrāḥ
|
Acusativo |
धर्मचन्द्रम्
dharmacandram
|
धर्मचन्द्रौ
dharmacandrau
|
धर्मचन्द्रान्
dharmacandrān
|
Instrumental |
धर्मचन्द्रेण
dharmacandreṇa
|
धर्मचन्द्राभ्याम्
dharmacandrābhyām
|
धर्मचन्द्रैः
dharmacandraiḥ
|
Dativo |
धर्मचन्द्राय
dharmacandrāya
|
धर्मचन्द्राभ्याम्
dharmacandrābhyām
|
धर्मचन्द्रेभ्यः
dharmacandrebhyaḥ
|
Ablativo |
धर्मचन्द्रात्
dharmacandrāt
|
धर्मचन्द्राभ्याम्
dharmacandrābhyām
|
धर्मचन्द्रेभ्यः
dharmacandrebhyaḥ
|
Genitivo |
धर्मचन्द्रस्य
dharmacandrasya
|
धर्मचन्द्रयोः
dharmacandrayoḥ
|
धर्मचन्द्राणाम्
dharmacandrāṇām
|
Locativo |
धर्मचन्द्रे
dharmacandre
|
धर्मचन्द्रयोः
dharmacandrayoḥ
|
धर्मचन्द्रेषु
dharmacandreṣu
|