| Singular | Dual | Plural |
Nominative |
धर्मचारिणी
dharmacāriṇī
|
धर्मचारिण्यौ
dharmacāriṇyau
|
धर्मचारिण्यः
dharmacāriṇyaḥ
|
Vocative |
धर्मचारिणि
dharmacāriṇi
|
धर्मचारिण्यौ
dharmacāriṇyau
|
धर्मचारिण्यः
dharmacāriṇyaḥ
|
Accusative |
धर्मचारिणीम्
dharmacāriṇīm
|
धर्मचारिण्यौ
dharmacāriṇyau
|
धर्मचारिणीः
dharmacāriṇīḥ
|
Instrumental |
धर्मचारिण्या
dharmacāriṇyā
|
धर्मचारिणीभ्याम्
dharmacāriṇībhyām
|
धर्मचारिणीभिः
dharmacāriṇībhiḥ
|
Dative |
धर्मचारिण्यै
dharmacāriṇyai
|
धर्मचारिणीभ्याम्
dharmacāriṇībhyām
|
धर्मचारिणीभ्यः
dharmacāriṇībhyaḥ
|
Ablative |
धर्मचारिण्याः
dharmacāriṇyāḥ
|
धर्मचारिणीभ्याम्
dharmacāriṇībhyām
|
धर्मचारिणीभ्यः
dharmacāriṇībhyaḥ
|
Genitive |
धर्मचारिण्याः
dharmacāriṇyāḥ
|
धर्मचारिण्योः
dharmacāriṇyoḥ
|
धर्मचारिणीनाम्
dharmacāriṇīnām
|
Locative |
धर्मचारिण्याम्
dharmacāriṇyām
|
धर्मचारिण्योः
dharmacāriṇyoḥ
|
धर्मचारिणीषु
dharmacāriṇīṣu
|