Sanskrit tools

Sanskrit declension


Declension of धर्मचारिणी dharmacāriṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative धर्मचारिणी dharmacāriṇī
धर्मचारिण्यौ dharmacāriṇyau
धर्मचारिण्यः dharmacāriṇyaḥ
Vocative धर्मचारिणि dharmacāriṇi
धर्मचारिण्यौ dharmacāriṇyau
धर्मचारिण्यः dharmacāriṇyaḥ
Accusative धर्मचारिणीम् dharmacāriṇīm
धर्मचारिण्यौ dharmacāriṇyau
धर्मचारिणीः dharmacāriṇīḥ
Instrumental धर्मचारिण्या dharmacāriṇyā
धर्मचारिणीभ्याम् dharmacāriṇībhyām
धर्मचारिणीभिः dharmacāriṇībhiḥ
Dative धर्मचारिण्यै dharmacāriṇyai
धर्मचारिणीभ्याम् dharmacāriṇībhyām
धर्मचारिणीभ्यः dharmacāriṇībhyaḥ
Ablative धर्मचारिण्याः dharmacāriṇyāḥ
धर्मचारिणीभ्याम् dharmacāriṇībhyām
धर्मचारिणीभ्यः dharmacāriṇībhyaḥ
Genitive धर्मचारिण्याः dharmacāriṇyāḥ
धर्मचारिण्योः dharmacāriṇyoḥ
धर्मचारिणीनाम् dharmacāriṇīnām
Locative धर्मचारिण्याम् dharmacāriṇyām
धर्मचारिण्योः dharmacāriṇyoḥ
धर्मचारिणीषु dharmacāriṇīṣu