Sanskrit tools

Sanskrit declension


Declension of धर्मचिन्तका dharmacintakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मचिन्तका dharmacintakā
धर्मचिन्तके dharmacintake
धर्मचिन्तकाः dharmacintakāḥ
Vocative धर्मचिन्तके dharmacintake
धर्मचिन्तके dharmacintake
धर्मचिन्तकाः dharmacintakāḥ
Accusative धर्मचिन्तकाम् dharmacintakām
धर्मचिन्तके dharmacintake
धर्मचिन्तकाः dharmacintakāḥ
Instrumental धर्मचिन्तकया dharmacintakayā
धर्मचिन्तकाभ्याम् dharmacintakābhyām
धर्मचिन्तकाभिः dharmacintakābhiḥ
Dative धर्मचिन्तकायै dharmacintakāyai
धर्मचिन्तकाभ्याम् dharmacintakābhyām
धर्मचिन्तकाभ्यः dharmacintakābhyaḥ
Ablative धर्मचिन्तकायाः dharmacintakāyāḥ
धर्मचिन्तकाभ्याम् dharmacintakābhyām
धर्मचिन्तकाभ्यः dharmacintakābhyaḥ
Genitive धर्मचिन्तकायाः dharmacintakāyāḥ
धर्मचिन्तकयोः dharmacintakayoḥ
धर्मचिन्तकानाम् dharmacintakānām
Locative धर्मचिन्तकायाम् dharmacintakāyām
धर्मचिन्तकयोः dharmacintakayoḥ
धर्मचिन्तकासु dharmacintakāsu