| Singular | Dual | Plural |
Nominativo |
धर्मचिन्तका
dharmacintakā
|
धर्मचिन्तके
dharmacintake
|
धर्मचिन्तकाः
dharmacintakāḥ
|
Vocativo |
धर्मचिन्तके
dharmacintake
|
धर्मचिन्तके
dharmacintake
|
धर्मचिन्तकाः
dharmacintakāḥ
|
Acusativo |
धर्मचिन्तकाम्
dharmacintakām
|
धर्मचिन्तके
dharmacintake
|
धर्मचिन्तकाः
dharmacintakāḥ
|
Instrumental |
धर्मचिन्तकया
dharmacintakayā
|
धर्मचिन्तकाभ्याम्
dharmacintakābhyām
|
धर्मचिन्तकाभिः
dharmacintakābhiḥ
|
Dativo |
धर्मचिन्तकायै
dharmacintakāyai
|
धर्मचिन्तकाभ्याम्
dharmacintakābhyām
|
धर्मचिन्तकाभ्यः
dharmacintakābhyaḥ
|
Ablativo |
धर्मचिन्तकायाः
dharmacintakāyāḥ
|
धर्मचिन्तकाभ्याम्
dharmacintakābhyām
|
धर्मचिन्तकाभ्यः
dharmacintakābhyaḥ
|
Genitivo |
धर्मचिन्तकायाः
dharmacintakāyāḥ
|
धर्मचिन्तकयोः
dharmacintakayoḥ
|
धर्मचिन्तकानाम्
dharmacintakānām
|
Locativo |
धर्मचिन्तकायाम्
dharmacintakāyām
|
धर्मचिन्तकयोः
dharmacintakayoḥ
|
धर्मचिन्तकासु
dharmacintakāsu
|