Sanskrit tools

Sanskrit declension


Declension of धर्मचिन्तन dharmacintana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मचिन्तनम् dharmacintanam
धर्मचिन्तने dharmacintane
धर्मचिन्तनानि dharmacintanāni
Vocative धर्मचिन्तन dharmacintana
धर्मचिन्तने dharmacintane
धर्मचिन्तनानि dharmacintanāni
Accusative धर्मचिन्तनम् dharmacintanam
धर्मचिन्तने dharmacintane
धर्मचिन्तनानि dharmacintanāni
Instrumental धर्मचिन्तनेन dharmacintanena
धर्मचिन्तनाभ्याम् dharmacintanābhyām
धर्मचिन्तनैः dharmacintanaiḥ
Dative धर्मचिन्तनाय dharmacintanāya
धर्मचिन्तनाभ्याम् dharmacintanābhyām
धर्मचिन्तनेभ्यः dharmacintanebhyaḥ
Ablative धर्मचिन्तनात् dharmacintanāt
धर्मचिन्तनाभ्याम् dharmacintanābhyām
धर्मचिन्तनेभ्यः dharmacintanebhyaḥ
Genitive धर्मचिन्तनस्य dharmacintanasya
धर्मचिन्तनयोः dharmacintanayoḥ
धर्मचिन्तनानाम् dharmacintanānām
Locative धर्मचिन्तने dharmacintane
धर्मचिन्तनयोः dharmacintanayoḥ
धर्मचिन्तनेषु dharmacintaneṣu