| Singular | Dual | Plural |
Nominativo |
धर्मचिन्तनम्
dharmacintanam
|
धर्मचिन्तने
dharmacintane
|
धर्मचिन्तनानि
dharmacintanāni
|
Vocativo |
धर्मचिन्तन
dharmacintana
|
धर्मचिन्तने
dharmacintane
|
धर्मचिन्तनानि
dharmacintanāni
|
Acusativo |
धर्मचिन्तनम्
dharmacintanam
|
धर्मचिन्तने
dharmacintane
|
धर्मचिन्तनानि
dharmacintanāni
|
Instrumental |
धर्मचिन्तनेन
dharmacintanena
|
धर्मचिन्तनाभ्याम्
dharmacintanābhyām
|
धर्मचिन्तनैः
dharmacintanaiḥ
|
Dativo |
धर्मचिन्तनाय
dharmacintanāya
|
धर्मचिन्तनाभ्याम्
dharmacintanābhyām
|
धर्मचिन्तनेभ्यः
dharmacintanebhyaḥ
|
Ablativo |
धर्मचिन्तनात्
dharmacintanāt
|
धर्मचिन्तनाभ्याम्
dharmacintanābhyām
|
धर्मचिन्तनेभ्यः
dharmacintanebhyaḥ
|
Genitivo |
धर्मचिन्तनस्य
dharmacintanasya
|
धर्मचिन्तनयोः
dharmacintanayoḥ
|
धर्मचिन्तनानाम्
dharmacintanānām
|
Locativo |
धर्मचिन्तने
dharmacintane
|
धर्मचिन्तनयोः
dharmacintanayoḥ
|
धर्मचिन्तनेषु
dharmacintaneṣu
|