| Singular | Dual | Plural |
Nominative |
धर्मचिन्ता
dharmacintā
|
धर्मचिन्ते
dharmacinte
|
धर्मचिन्ताः
dharmacintāḥ
|
Vocative |
धर्मचिन्ते
dharmacinte
|
धर्मचिन्ते
dharmacinte
|
धर्मचिन्ताः
dharmacintāḥ
|
Accusative |
धर्मचिन्ताम्
dharmacintām
|
धर्मचिन्ते
dharmacinte
|
धर्मचिन्ताः
dharmacintāḥ
|
Instrumental |
धर्मचिन्तया
dharmacintayā
|
धर्मचिन्ताभ्याम्
dharmacintābhyām
|
धर्मचिन्ताभिः
dharmacintābhiḥ
|
Dative |
धर्मचिन्तायै
dharmacintāyai
|
धर्मचिन्ताभ्याम्
dharmacintābhyām
|
धर्मचिन्ताभ्यः
dharmacintābhyaḥ
|
Ablative |
धर्मचिन्तायाः
dharmacintāyāḥ
|
धर्मचिन्ताभ्याम्
dharmacintābhyām
|
धर्मचिन्ताभ्यः
dharmacintābhyaḥ
|
Genitive |
धर्मचिन्तायाः
dharmacintāyāḥ
|
धर्मचिन्तयोः
dharmacintayoḥ
|
धर्मचिन्तानाम्
dharmacintānām
|
Locative |
धर्मचिन्तायाम्
dharmacintāyām
|
धर्मचिन्तयोः
dharmacintayoḥ
|
धर्मचिन्तासु
dharmacintāsu
|