Sanskrit tools

Sanskrit declension


Declension of धर्मचिन्ता dharmacintā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मचिन्ता dharmacintā
धर्मचिन्ते dharmacinte
धर्मचिन्ताः dharmacintāḥ
Vocative धर्मचिन्ते dharmacinte
धर्मचिन्ते dharmacinte
धर्मचिन्ताः dharmacintāḥ
Accusative धर्मचिन्ताम् dharmacintām
धर्मचिन्ते dharmacinte
धर्मचिन्ताः dharmacintāḥ
Instrumental धर्मचिन्तया dharmacintayā
धर्मचिन्ताभ्याम् dharmacintābhyām
धर्मचिन्ताभिः dharmacintābhiḥ
Dative धर्मचिन्तायै dharmacintāyai
धर्मचिन्ताभ्याम् dharmacintābhyām
धर्मचिन्ताभ्यः dharmacintābhyaḥ
Ablative धर्मचिन्तायाः dharmacintāyāḥ
धर्मचिन्ताभ्याम् dharmacintābhyām
धर्मचिन्ताभ्यः dharmacintābhyaḥ
Genitive धर्मचिन्तायाः dharmacintāyāḥ
धर्मचिन्तयोः dharmacintayoḥ
धर्मचिन्तानाम् dharmacintānām
Locative धर्मचिन्तायाम् dharmacintāyām
धर्मचिन्तयोः dharmacintayoḥ
धर्मचिन्तासु dharmacintāsu