| Singular | Dual | Plural |
Nominativo |
धर्मचिन्ता
dharmacintā
|
धर्मचिन्ते
dharmacinte
|
धर्मचिन्ताः
dharmacintāḥ
|
Vocativo |
धर्मचिन्ते
dharmacinte
|
धर्मचिन्ते
dharmacinte
|
धर्मचिन्ताः
dharmacintāḥ
|
Acusativo |
धर्मचिन्ताम्
dharmacintām
|
धर्मचिन्ते
dharmacinte
|
धर्मचिन्ताः
dharmacintāḥ
|
Instrumental |
धर्मचिन्तया
dharmacintayā
|
धर्मचिन्ताभ्याम्
dharmacintābhyām
|
धर्मचिन्ताभिः
dharmacintābhiḥ
|
Dativo |
धर्मचिन्तायै
dharmacintāyai
|
धर्मचिन्ताभ्याम्
dharmacintābhyām
|
धर्मचिन्ताभ्यः
dharmacintābhyaḥ
|
Ablativo |
धर्मचिन्तायाः
dharmacintāyāḥ
|
धर्मचिन्ताभ्याम्
dharmacintābhyām
|
धर्मचिन्ताभ्यः
dharmacintābhyaḥ
|
Genitivo |
धर्मचिन्तायाः
dharmacintāyāḥ
|
धर्मचिन्तयोः
dharmacintayoḥ
|
धर्मचिन्तानाम्
dharmacintānām
|
Locativo |
धर्मचिन्तायाम्
dharmacintāyām
|
धर्मचिन्तयोः
dharmacintayoḥ
|
धर्मचिन्तासु
dharmacintāsu
|