Sanskrit tools

Sanskrit declension


Declension of धर्मचिन्तिन् dharmacintin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative धर्मचिन्ती dharmacintī
धर्मचिन्तिनौ dharmacintinau
धर्मचिन्तिनः dharmacintinaḥ
Vocative धर्मचिन्तिन् dharmacintin
धर्मचिन्तिनौ dharmacintinau
धर्मचिन्तिनः dharmacintinaḥ
Accusative धर्मचिन्तिनम् dharmacintinam
धर्मचिन्तिनौ dharmacintinau
धर्मचिन्तिनः dharmacintinaḥ
Instrumental धर्मचिन्तिना dharmacintinā
धर्मचिन्तिभ्याम् dharmacintibhyām
धर्मचिन्तिभिः dharmacintibhiḥ
Dative धर्मचिन्तिने dharmacintine
धर्मचिन्तिभ्याम् dharmacintibhyām
धर्मचिन्तिभ्यः dharmacintibhyaḥ
Ablative धर्मचिन्तिनः dharmacintinaḥ
धर्मचिन्तिभ्याम् dharmacintibhyām
धर्मचिन्तिभ्यः dharmacintibhyaḥ
Genitive धर्मचिन्तिनः dharmacintinaḥ
धर्मचिन्तिनोः dharmacintinoḥ
धर्मचिन्तिनाम् dharmacintinām
Locative धर्मचिन्तिनि dharmacintini
धर्मचिन्तिनोः dharmacintinoḥ
धर्मचिन्तिषु dharmacintiṣu