| Singular | Dual | Plural |
Nominativo |
धर्मचिन्ती
dharmacintī
|
धर्मचिन्तिनौ
dharmacintinau
|
धर्मचिन्तिनः
dharmacintinaḥ
|
Vocativo |
धर्मचिन्तिन्
dharmacintin
|
धर्मचिन्तिनौ
dharmacintinau
|
धर्मचिन्तिनः
dharmacintinaḥ
|
Acusativo |
धर्मचिन्तिनम्
dharmacintinam
|
धर्मचिन्तिनौ
dharmacintinau
|
धर्मचिन्तिनः
dharmacintinaḥ
|
Instrumental |
धर्मचिन्तिना
dharmacintinā
|
धर्मचिन्तिभ्याम्
dharmacintibhyām
|
धर्मचिन्तिभिः
dharmacintibhiḥ
|
Dativo |
धर्मचिन्तिने
dharmacintine
|
धर्मचिन्तिभ्याम्
dharmacintibhyām
|
धर्मचिन्तिभ्यः
dharmacintibhyaḥ
|
Ablativo |
धर्मचिन्तिनः
dharmacintinaḥ
|
धर्मचिन्तिभ्याम्
dharmacintibhyām
|
धर्मचिन्तिभ्यः
dharmacintibhyaḥ
|
Genitivo |
धर्मचिन्तिनः
dharmacintinaḥ
|
धर्मचिन्तिनोः
dharmacintinoḥ
|
धर्मचिन्तिनाम्
dharmacintinām
|
Locativo |
धर्मचिन्तिनि
dharmacintini
|
धर्मचिन्तिनोः
dharmacintinoḥ
|
धर्मचिन्तिषु
dharmacintiṣu
|