Sanskrit tools

Sanskrit declension


Declension of धर्मजिज्ञासा dharmajijñāsā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मजिज्ञासा dharmajijñāsā
धर्मजिज्ञासे dharmajijñāse
धर्मजिज्ञासाः dharmajijñāsāḥ
Vocative धर्मजिज्ञासे dharmajijñāse
धर्मजिज्ञासे dharmajijñāse
धर्मजिज्ञासाः dharmajijñāsāḥ
Accusative धर्मजिज्ञासाम् dharmajijñāsām
धर्मजिज्ञासे dharmajijñāse
धर्मजिज्ञासाः dharmajijñāsāḥ
Instrumental धर्मजिज्ञासया dharmajijñāsayā
धर्मजिज्ञासाभ्याम् dharmajijñāsābhyām
धर्मजिज्ञासाभिः dharmajijñāsābhiḥ
Dative धर्मजिज्ञासायै dharmajijñāsāyai
धर्मजिज्ञासाभ्याम् dharmajijñāsābhyām
धर्मजिज्ञासाभ्यः dharmajijñāsābhyaḥ
Ablative धर्मजिज्ञासायाः dharmajijñāsāyāḥ
धर्मजिज्ञासाभ्याम् dharmajijñāsābhyām
धर्मजिज्ञासाभ्यः dharmajijñāsābhyaḥ
Genitive धर्मजिज्ञासायाः dharmajijñāsāyāḥ
धर्मजिज्ञासयोः dharmajijñāsayoḥ
धर्मजिज्ञासानाम् dharmajijñāsānām
Locative धर्मजिज्ञासायाम् dharmajijñāsāyām
धर्मजिज्ञासयोः dharmajijñāsayoḥ
धर्मजिज्ञासासु dharmajijñāsāsu