| Singular | Dual | Plural |
Nominativo |
धर्मजिज्ञासा
dharmajijñāsā
|
धर्मजिज्ञासे
dharmajijñāse
|
धर्मजिज्ञासाः
dharmajijñāsāḥ
|
Vocativo |
धर्मजिज्ञासे
dharmajijñāse
|
धर्मजिज्ञासे
dharmajijñāse
|
धर्मजिज्ञासाः
dharmajijñāsāḥ
|
Acusativo |
धर्मजिज्ञासाम्
dharmajijñāsām
|
धर्मजिज्ञासे
dharmajijñāse
|
धर्मजिज्ञासाः
dharmajijñāsāḥ
|
Instrumental |
धर्मजिज्ञासया
dharmajijñāsayā
|
धर्मजिज्ञासाभ्याम्
dharmajijñāsābhyām
|
धर्मजिज्ञासाभिः
dharmajijñāsābhiḥ
|
Dativo |
धर्मजिज्ञासायै
dharmajijñāsāyai
|
धर्मजिज्ञासाभ्याम्
dharmajijñāsābhyām
|
धर्मजिज्ञासाभ्यः
dharmajijñāsābhyaḥ
|
Ablativo |
धर्मजिज्ञासायाः
dharmajijñāsāyāḥ
|
धर्मजिज्ञासाभ्याम्
dharmajijñāsābhyām
|
धर्मजिज्ञासाभ्यः
dharmajijñāsābhyaḥ
|
Genitivo |
धर्मजिज्ञासायाः
dharmajijñāsāyāḥ
|
धर्मजिज्ञासयोः
dharmajijñāsayoḥ
|
धर्मजिज्ञासानाम्
dharmajijñāsānām
|
Locativo |
धर्मजिज्ञासायाम्
dharmajijñāsāyām
|
धर्मजिज्ञासयोः
dharmajijñāsayoḥ
|
धर्मजिज्ञासासु
dharmajijñāsāsu
|