Sanskrit tools

Sanskrit declension


Declension of धर्मजीवना dharmajīvanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मजीवना dharmajīvanā
धर्मजीवने dharmajīvane
धर्मजीवनाः dharmajīvanāḥ
Vocative धर्मजीवने dharmajīvane
धर्मजीवने dharmajīvane
धर्मजीवनाः dharmajīvanāḥ
Accusative धर्मजीवनाम् dharmajīvanām
धर्मजीवने dharmajīvane
धर्मजीवनाः dharmajīvanāḥ
Instrumental धर्मजीवनया dharmajīvanayā
धर्मजीवनाभ्याम् dharmajīvanābhyām
धर्मजीवनाभिः dharmajīvanābhiḥ
Dative धर्मजीवनायै dharmajīvanāyai
धर्मजीवनाभ्याम् dharmajīvanābhyām
धर्मजीवनाभ्यः dharmajīvanābhyaḥ
Ablative धर्मजीवनायाः dharmajīvanāyāḥ
धर्मजीवनाभ्याम् dharmajīvanābhyām
धर्मजीवनाभ्यः dharmajīvanābhyaḥ
Genitive धर्मजीवनायाः dharmajīvanāyāḥ
धर्मजीवनयोः dharmajīvanayoḥ
धर्मजीवनानाम् dharmajīvanānām
Locative धर्मजीवनायाम् dharmajīvanāyām
धर्मजीवनयोः dharmajīvanayoḥ
धर्मजीवनासु dharmajīvanāsu