| Singular | Dual | Plural |
Nominativo |
धर्मजीवना
dharmajīvanā
|
धर्मजीवने
dharmajīvane
|
धर्मजीवनाः
dharmajīvanāḥ
|
Vocativo |
धर्मजीवने
dharmajīvane
|
धर्मजीवने
dharmajīvane
|
धर्मजीवनाः
dharmajīvanāḥ
|
Acusativo |
धर्मजीवनाम्
dharmajīvanām
|
धर्मजीवने
dharmajīvane
|
धर्मजीवनाः
dharmajīvanāḥ
|
Instrumental |
धर्मजीवनया
dharmajīvanayā
|
धर्मजीवनाभ्याम्
dharmajīvanābhyām
|
धर्मजीवनाभिः
dharmajīvanābhiḥ
|
Dativo |
धर्मजीवनायै
dharmajīvanāyai
|
धर्मजीवनाभ्याम्
dharmajīvanābhyām
|
धर्मजीवनाभ्यः
dharmajīvanābhyaḥ
|
Ablativo |
धर्मजीवनायाः
dharmajīvanāyāḥ
|
धर्मजीवनाभ्याम्
dharmajīvanābhyām
|
धर्मजीवनाभ्यः
dharmajīvanābhyaḥ
|
Genitivo |
धर्मजीवनायाः
dharmajīvanāyāḥ
|
धर्मजीवनयोः
dharmajīvanayoḥ
|
धर्मजीवनानाम्
dharmajīvanānām
|
Locativo |
धर्मजीवनायाम्
dharmajīvanāyām
|
धर्मजीवनयोः
dharmajīvanayoḥ
|
धर्मजीवनासु
dharmajīvanāsu
|