Sanskrit tools

Sanskrit declension


Declension of धर्मज्ञतम dharmajñatama, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मज्ञतमः dharmajñatamaḥ
धर्मज्ञतमौ dharmajñatamau
धर्मज्ञतमाः dharmajñatamāḥ
Vocative धर्मज्ञतम dharmajñatama
धर्मज्ञतमौ dharmajñatamau
धर्मज्ञतमाः dharmajñatamāḥ
Accusative धर्मज्ञतमम् dharmajñatamam
धर्मज्ञतमौ dharmajñatamau
धर्मज्ञतमान् dharmajñatamān
Instrumental धर्मज्ञतमेन dharmajñatamena
धर्मज्ञतमाभ्याम् dharmajñatamābhyām
धर्मज्ञतमैः dharmajñatamaiḥ
Dative धर्मज्ञतमाय dharmajñatamāya
धर्मज्ञतमाभ्याम् dharmajñatamābhyām
धर्मज्ञतमेभ्यः dharmajñatamebhyaḥ
Ablative धर्मज्ञतमात् dharmajñatamāt
धर्मज्ञतमाभ्याम् dharmajñatamābhyām
धर्मज्ञतमेभ्यः dharmajñatamebhyaḥ
Genitive धर्मज्ञतमस्य dharmajñatamasya
धर्मज्ञतमयोः dharmajñatamayoḥ
धर्मज्ञतमानाम् dharmajñatamānām
Locative धर्मज्ञतमे dharmajñatame
धर्मज्ञतमयोः dharmajñatamayoḥ
धर्मज्ञतमेषु dharmajñatameṣu