Herramientas de sánscrito

Declinación del sánscrito


Declinación de धर्मज्ञतम dharmajñatama, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo धर्मज्ञतमः dharmajñatamaḥ
धर्मज्ञतमौ dharmajñatamau
धर्मज्ञतमाः dharmajñatamāḥ
Vocativo धर्मज्ञतम dharmajñatama
धर्मज्ञतमौ dharmajñatamau
धर्मज्ञतमाः dharmajñatamāḥ
Acusativo धर्मज्ञतमम् dharmajñatamam
धर्मज्ञतमौ dharmajñatamau
धर्मज्ञतमान् dharmajñatamān
Instrumental धर्मज्ञतमेन dharmajñatamena
धर्मज्ञतमाभ्याम् dharmajñatamābhyām
धर्मज्ञतमैः dharmajñatamaiḥ
Dativo धर्मज्ञतमाय dharmajñatamāya
धर्मज्ञतमाभ्याम् dharmajñatamābhyām
धर्मज्ञतमेभ्यः dharmajñatamebhyaḥ
Ablativo धर्मज्ञतमात् dharmajñatamāt
धर्मज्ञतमाभ्याम् dharmajñatamābhyām
धर्मज्ञतमेभ्यः dharmajñatamebhyaḥ
Genitivo धर्मज्ञतमस्य dharmajñatamasya
धर्मज्ञतमयोः dharmajñatamayoḥ
धर्मज्ञतमानाम् dharmajñatamānām
Locativo धर्मज्ञतमे dharmajñatame
धर्मज्ञतमयोः dharmajñatamayoḥ
धर्मज्ञतमेषु dharmajñatameṣu