| Singular | Dual | Plural |
Nominativo |
धर्मज्ञतमः
dharmajñatamaḥ
|
धर्मज्ञतमौ
dharmajñatamau
|
धर्मज्ञतमाः
dharmajñatamāḥ
|
Vocativo |
धर्मज्ञतम
dharmajñatama
|
धर्मज्ञतमौ
dharmajñatamau
|
धर्मज्ञतमाः
dharmajñatamāḥ
|
Acusativo |
धर्मज्ञतमम्
dharmajñatamam
|
धर्मज्ञतमौ
dharmajñatamau
|
धर्मज्ञतमान्
dharmajñatamān
|
Instrumental |
धर्मज्ञतमेन
dharmajñatamena
|
धर्मज्ञतमाभ्याम्
dharmajñatamābhyām
|
धर्मज्ञतमैः
dharmajñatamaiḥ
|
Dativo |
धर्मज्ञतमाय
dharmajñatamāya
|
धर्मज्ञतमाभ्याम्
dharmajñatamābhyām
|
धर्मज्ञतमेभ्यः
dharmajñatamebhyaḥ
|
Ablativo |
धर्मज्ञतमात्
dharmajñatamāt
|
धर्मज्ञतमाभ्याम्
dharmajñatamābhyām
|
धर्मज्ञतमेभ्यः
dharmajñatamebhyaḥ
|
Genitivo |
धर्मज्ञतमस्य
dharmajñatamasya
|
धर्मज्ञतमयोः
dharmajñatamayoḥ
|
धर्मज्ञतमानाम्
dharmajñatamānām
|
Locativo |
धर्मज्ञतमे
dharmajñatame
|
धर्मज्ञतमयोः
dharmajñatamayoḥ
|
धर्मज्ञतमेषु
dharmajñatameṣu
|