Sanskrit tools

Sanskrit declension


Declension of धर्मज्ञान dharmajñāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मज्ञानम् dharmajñānam
धर्मज्ञाने dharmajñāne
धर्मज्ञानानि dharmajñānāni
Vocative धर्मज्ञान dharmajñāna
धर्मज्ञाने dharmajñāne
धर्मज्ञानानि dharmajñānāni
Accusative धर्मज्ञानम् dharmajñānam
धर्मज्ञाने dharmajñāne
धर्मज्ञानानि dharmajñānāni
Instrumental धर्मज्ञानेन dharmajñānena
धर्मज्ञानाभ्याम् dharmajñānābhyām
धर्मज्ञानैः dharmajñānaiḥ
Dative धर्मज्ञानाय dharmajñānāya
धर्मज्ञानाभ्याम् dharmajñānābhyām
धर्मज्ञानेभ्यः dharmajñānebhyaḥ
Ablative धर्मज्ञानात् dharmajñānāt
धर्मज्ञानाभ्याम् dharmajñānābhyām
धर्मज्ञानेभ्यः dharmajñānebhyaḥ
Genitive धर्मज्ञानस्य dharmajñānasya
धर्मज्ञानयोः dharmajñānayoḥ
धर्मज्ञानानाम् dharmajñānānām
Locative धर्मज्ञाने dharmajñāne
धर्मज्ञानयोः dharmajñānayoḥ
धर्मज्ञानेषु dharmajñāneṣu