| Singular | Dual | Plural |
Nominativo |
धर्मज्ञानम्
dharmajñānam
|
धर्मज्ञाने
dharmajñāne
|
धर्मज्ञानानि
dharmajñānāni
|
Vocativo |
धर्मज्ञान
dharmajñāna
|
धर्मज्ञाने
dharmajñāne
|
धर्मज्ञानानि
dharmajñānāni
|
Acusativo |
धर्मज्ञानम्
dharmajñānam
|
धर्मज्ञाने
dharmajñāne
|
धर्मज्ञानानि
dharmajñānāni
|
Instrumental |
धर्मज्ञानेन
dharmajñānena
|
धर्मज्ञानाभ्याम्
dharmajñānābhyām
|
धर्मज्ञानैः
dharmajñānaiḥ
|
Dativo |
धर्मज्ञानाय
dharmajñānāya
|
धर्मज्ञानाभ्याम्
dharmajñānābhyām
|
धर्मज्ञानेभ्यः
dharmajñānebhyaḥ
|
Ablativo |
धर्मज्ञानात्
dharmajñānāt
|
धर्मज्ञानाभ्याम्
dharmajñānābhyām
|
धर्मज्ञानेभ्यः
dharmajñānebhyaḥ
|
Genitivo |
धर्मज्ञानस्य
dharmajñānasya
|
धर्मज्ञानयोः
dharmajñānayoḥ
|
धर्मज्ञानानाम्
dharmajñānānām
|
Locativo |
धर्मज्ञाने
dharmajñāne
|
धर्मज्ञानयोः
dharmajñānayoḥ
|
धर्मज्ञानेषु
dharmajñāneṣu
|