Sanskrit tools

Sanskrit declension


Declension of धर्मतत्त्वप्रकाश dharmatattvaprakāśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मतत्त्वप्रकाशः dharmatattvaprakāśaḥ
धर्मतत्त्वप्रकाशौ dharmatattvaprakāśau
धर्मतत्त्वप्रकाशाः dharmatattvaprakāśāḥ
Vocative धर्मतत्त्वप्रकाश dharmatattvaprakāśa
धर्मतत्त्वप्रकाशौ dharmatattvaprakāśau
धर्मतत्त्वप्रकाशाः dharmatattvaprakāśāḥ
Accusative धर्मतत्त्वप्रकाशम् dharmatattvaprakāśam
धर्मतत्त्वप्रकाशौ dharmatattvaprakāśau
धर्मतत्त्वप्रकाशान् dharmatattvaprakāśān
Instrumental धर्मतत्त्वप्रकाशेन dharmatattvaprakāśena
धर्मतत्त्वप्रकाशाभ्याम् dharmatattvaprakāśābhyām
धर्मतत्त्वप्रकाशैः dharmatattvaprakāśaiḥ
Dative धर्मतत्त्वप्रकाशाय dharmatattvaprakāśāya
धर्मतत्त्वप्रकाशाभ्याम् dharmatattvaprakāśābhyām
धर्मतत्त्वप्रकाशेभ्यः dharmatattvaprakāśebhyaḥ
Ablative धर्मतत्त्वप्रकाशात् dharmatattvaprakāśāt
धर्मतत्त्वप्रकाशाभ्याम् dharmatattvaprakāśābhyām
धर्मतत्त्वप्रकाशेभ्यः dharmatattvaprakāśebhyaḥ
Genitive धर्मतत्त्वप्रकाशस्य dharmatattvaprakāśasya
धर्मतत्त्वप्रकाशयोः dharmatattvaprakāśayoḥ
धर्मतत्त्वप्रकाशानाम् dharmatattvaprakāśānām
Locative धर्मतत्त्वप्रकाशे dharmatattvaprakāśe
धर्मतत्त्वप्रकाशयोः dharmatattvaprakāśayoḥ
धर्मतत्त्वप्रकाशेषु dharmatattvaprakāśeṣu