| Singular | Dual | Plural |
Nominativo |
धर्मतत्त्वप्रकाशः
dharmatattvaprakāśaḥ
|
धर्मतत्त्वप्रकाशौ
dharmatattvaprakāśau
|
धर्मतत्त्वप्रकाशाः
dharmatattvaprakāśāḥ
|
Vocativo |
धर्मतत्त्वप्रकाश
dharmatattvaprakāśa
|
धर्मतत्त्वप्रकाशौ
dharmatattvaprakāśau
|
धर्मतत्त्वप्रकाशाः
dharmatattvaprakāśāḥ
|
Acusativo |
धर्मतत्त्वप्रकाशम्
dharmatattvaprakāśam
|
धर्मतत्त्वप्रकाशौ
dharmatattvaprakāśau
|
धर्मतत्त्वप्रकाशान्
dharmatattvaprakāśān
|
Instrumental |
धर्मतत्त्वप्रकाशेन
dharmatattvaprakāśena
|
धर्मतत्त्वप्रकाशाभ्याम्
dharmatattvaprakāśābhyām
|
धर्मतत्त्वप्रकाशैः
dharmatattvaprakāśaiḥ
|
Dativo |
धर्मतत्त्वप्रकाशाय
dharmatattvaprakāśāya
|
धर्मतत्त्वप्रकाशाभ्याम्
dharmatattvaprakāśābhyām
|
धर्मतत्त्वप्रकाशेभ्यः
dharmatattvaprakāśebhyaḥ
|
Ablativo |
धर्मतत्त्वप्रकाशात्
dharmatattvaprakāśāt
|
धर्मतत्त्वप्रकाशाभ्याम्
dharmatattvaprakāśābhyām
|
धर्मतत्त्वप्रकाशेभ्यः
dharmatattvaprakāśebhyaḥ
|
Genitivo |
धर्मतत्त्वप्रकाशस्य
dharmatattvaprakāśasya
|
धर्मतत्त्वप्रकाशयोः
dharmatattvaprakāśayoḥ
|
धर्मतत्त्वप्रकाशानाम्
dharmatattvaprakāśānām
|
Locativo |
धर्मतत्त्वप्रकाशे
dharmatattvaprakāśe
|
धर्मतत्त्वप्रकाशयोः
dharmatattvaprakāśayoḥ
|
धर्मतत्त्वप्रकाशेषु
dharmatattvaprakāśeṣu
|