Sanskrit tools

Sanskrit declension


Declension of धर्मता dharmatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मता dharmatā
धर्मते dharmate
धर्मताः dharmatāḥ
Vocative धर्मते dharmate
धर्मते dharmate
धर्मताः dharmatāḥ
Accusative धर्मताम् dharmatām
धर्मते dharmate
धर्मताः dharmatāḥ
Instrumental धर्मतया dharmatayā
धर्मताभ्याम् dharmatābhyām
धर्मताभिः dharmatābhiḥ
Dative धर्मतायै dharmatāyai
धर्मताभ्याम् dharmatābhyām
धर्मताभ्यः dharmatābhyaḥ
Ablative धर्मतायाः dharmatāyāḥ
धर्मताभ्याम् dharmatābhyām
धर्मताभ्यः dharmatābhyaḥ
Genitive धर्मतायाः dharmatāyāḥ
धर्मतयोः dharmatayoḥ
धर्मतानाम् dharmatānām
Locative धर्मतायाम् dharmatāyām
धर्मतयोः dharmatayoḥ
धर्मतासु dharmatāsu