Singular | Dual | Plural | |
Nominativo |
धर्मता
dharmatā |
धर्मते
dharmate |
धर्मताः
dharmatāḥ |
Vocativo |
धर्मते
dharmate |
धर्मते
dharmate |
धर्मताः
dharmatāḥ |
Acusativo |
धर्मताम्
dharmatām |
धर्मते
dharmate |
धर्मताः
dharmatāḥ |
Instrumental |
धर्मतया
dharmatayā |
धर्मताभ्याम्
dharmatābhyām |
धर्मताभिः
dharmatābhiḥ |
Dativo |
धर्मतायै
dharmatāyai |
धर्मताभ्याम्
dharmatābhyām |
धर्मताभ्यः
dharmatābhyaḥ |
Ablativo |
धर्मतायाः
dharmatāyāḥ |
धर्मताभ्याम्
dharmatābhyām |
धर्मताभ्यः
dharmatābhyaḥ |
Genitivo |
धर्मतायाः
dharmatāyāḥ |
धर्मतयोः
dharmatayoḥ |
धर्मतानाम्
dharmatānām |
Locativo |
धर्मतायाम्
dharmatāyām |
धर्मतयोः
dharmatayoḥ |
धर्मतासु
dharmatāsu |