Sanskrit tools

Sanskrit declension


Declension of धर्मतीर्थ dharmatīrtha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मतीर्थम् dharmatīrtham
धर्मतीर्थे dharmatīrthe
धर्मतीर्थानि dharmatīrthāni
Vocative धर्मतीर्थ dharmatīrtha
धर्मतीर्थे dharmatīrthe
धर्मतीर्थानि dharmatīrthāni
Accusative धर्मतीर्थम् dharmatīrtham
धर्मतीर्थे dharmatīrthe
धर्मतीर्थानि dharmatīrthāni
Instrumental धर्मतीर्थेन dharmatīrthena
धर्मतीर्थाभ्याम् dharmatīrthābhyām
धर्मतीर्थैः dharmatīrthaiḥ
Dative धर्मतीर्थाय dharmatīrthāya
धर्मतीर्थाभ्याम् dharmatīrthābhyām
धर्मतीर्थेभ्यः dharmatīrthebhyaḥ
Ablative धर्मतीर्थात् dharmatīrthāt
धर्मतीर्थाभ्याम् dharmatīrthābhyām
धर्मतीर्थेभ्यः dharmatīrthebhyaḥ
Genitive धर्मतीर्थस्य dharmatīrthasya
धर्मतीर्थयोः dharmatīrthayoḥ
धर्मतीर्थानाम् dharmatīrthānām
Locative धर्मतीर्थे dharmatīrthe
धर्मतीर्थयोः dharmatīrthayoḥ
धर्मतीर्थेषु dharmatīrtheṣu