| Singular | Dual | Plural |
Nominativo |
धर्मतीर्थम्
dharmatīrtham
|
धर्मतीर्थे
dharmatīrthe
|
धर्मतीर्थानि
dharmatīrthāni
|
Vocativo |
धर्मतीर्थ
dharmatīrtha
|
धर्मतीर्थे
dharmatīrthe
|
धर्मतीर्थानि
dharmatīrthāni
|
Acusativo |
धर्मतीर्थम्
dharmatīrtham
|
धर्मतीर्थे
dharmatīrthe
|
धर्मतीर्थानि
dharmatīrthāni
|
Instrumental |
धर्मतीर्थेन
dharmatīrthena
|
धर्मतीर्थाभ्याम्
dharmatīrthābhyām
|
धर्मतीर्थैः
dharmatīrthaiḥ
|
Dativo |
धर्मतीर्थाय
dharmatīrthāya
|
धर्मतीर्थाभ्याम्
dharmatīrthābhyām
|
धर्मतीर्थेभ्यः
dharmatīrthebhyaḥ
|
Ablativo |
धर्मतीर्थात्
dharmatīrthāt
|
धर्मतीर्थाभ्याम्
dharmatīrthābhyām
|
धर्मतीर्थेभ्यः
dharmatīrthebhyaḥ
|
Genitivo |
धर्मतीर्थस्य
dharmatīrthasya
|
धर्मतीर्थयोः
dharmatīrthayoḥ
|
धर्मतीर्थानाम्
dharmatīrthānām
|
Locativo |
धर्मतीर्थे
dharmatīrthe
|
धर्मतीर्थयोः
dharmatīrthayoḥ
|
धर्मतीर्थेषु
dharmatīrtheṣu
|