Singular | Dual | Plural | |
Nominative |
धर्मदा
dharmadā |
धर्मदे
dharmade |
धर्मदाः
dharmadāḥ |
Vocative |
धर्मदे
dharmade |
धर्मदे
dharmade |
धर्मदाः
dharmadāḥ |
Accusative |
धर्मदाम्
dharmadām |
धर्मदे
dharmade |
धर्मदाः
dharmadāḥ |
Instrumental |
धर्मदया
dharmadayā |
धर्मदाभ्याम्
dharmadābhyām |
धर्मदाभिः
dharmadābhiḥ |
Dative |
धर्मदायै
dharmadāyai |
धर्मदाभ्याम्
dharmadābhyām |
धर्मदाभ्यः
dharmadābhyaḥ |
Ablative |
धर्मदायाः
dharmadāyāḥ |
धर्मदाभ्याम्
dharmadābhyām |
धर्मदाभ्यः
dharmadābhyaḥ |
Genitive |
धर्मदायाः
dharmadāyāḥ |
धर्मदयोः
dharmadayoḥ |
धर्मदानाम्
dharmadānām |
Locative |
धर्मदायाम्
dharmadāyām |
धर्मदयोः
dharmadayoḥ |
धर्मदासु
dharmadāsu |