Sanskrit tools

Sanskrit declension


Declension of धर्मदा dharmadā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मदा dharmadā
धर्मदे dharmade
धर्मदाः dharmadāḥ
Vocative धर्मदे dharmade
धर्मदे dharmade
धर्मदाः dharmadāḥ
Accusative धर्मदाम् dharmadām
धर्मदे dharmade
धर्मदाः dharmadāḥ
Instrumental धर्मदया dharmadayā
धर्मदाभ्याम् dharmadābhyām
धर्मदाभिः dharmadābhiḥ
Dative धर्मदायै dharmadāyai
धर्मदाभ्याम् dharmadābhyām
धर्मदाभ्यः dharmadābhyaḥ
Ablative धर्मदायाः dharmadāyāḥ
धर्मदाभ्याम् dharmadābhyām
धर्मदाभ्यः dharmadābhyaḥ
Genitive धर्मदायाः dharmadāyāḥ
धर्मदयोः dharmadayoḥ
धर्मदानाम् dharmadānām
Locative धर्मदायाम् dharmadāyām
धर्मदयोः dharmadayoḥ
धर्मदासु dharmadāsu