Singular | Dual | Plural | |
Nominativo |
धर्मदा
dharmadā |
धर्मदे
dharmade |
धर्मदाः
dharmadāḥ |
Vocativo |
धर्मदे
dharmade |
धर्मदे
dharmade |
धर्मदाः
dharmadāḥ |
Acusativo |
धर्मदाम्
dharmadām |
धर्मदे
dharmade |
धर्मदाः
dharmadāḥ |
Instrumental |
धर्मदया
dharmadayā |
धर्मदाभ्याम्
dharmadābhyām |
धर्मदाभिः
dharmadābhiḥ |
Dativo |
धर्मदायै
dharmadāyai |
धर्मदाभ्याम्
dharmadābhyām |
धर्मदाभ्यः
dharmadābhyaḥ |
Ablativo |
धर्मदायाः
dharmadāyāḥ |
धर्मदाभ्याम्
dharmadābhyām |
धर्मदाभ्यः
dharmadābhyaḥ |
Genitivo |
धर्मदायाः
dharmadāyāḥ |
धर्मदयोः
dharmadayoḥ |
धर्मदानाम्
dharmadānām |
Locativo |
धर्मदायाम्
dharmadāyām |
धर्मदयोः
dharmadayoḥ |
धर्मदासु
dharmadāsu |