Sanskrit tools

Sanskrit declension


Declension of धर्मदान dharmadāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मदानम् dharmadānam
धर्मदाने dharmadāne
धर्मदानानि dharmadānāni
Vocative धर्मदान dharmadāna
धर्मदाने dharmadāne
धर्मदानानि dharmadānāni
Accusative धर्मदानम् dharmadānam
धर्मदाने dharmadāne
धर्मदानानि dharmadānāni
Instrumental धर्मदानेन dharmadānena
धर्मदानाभ्याम् dharmadānābhyām
धर्मदानैः dharmadānaiḥ
Dative धर्मदानाय dharmadānāya
धर्मदानाभ्याम् dharmadānābhyām
धर्मदानेभ्यः dharmadānebhyaḥ
Ablative धर्मदानात् dharmadānāt
धर्मदानाभ्याम् dharmadānābhyām
धर्मदानेभ्यः dharmadānebhyaḥ
Genitive धर्मदानस्य dharmadānasya
धर्मदानयोः dharmadānayoḥ
धर्मदानानाम् dharmadānānām
Locative धर्मदाने dharmadāne
धर्मदानयोः dharmadānayoḥ
धर्मदानेषु dharmadāneṣu