| Singular | Dual | Plural |
Nominativo |
धर्मदानम्
dharmadānam
|
धर्मदाने
dharmadāne
|
धर्मदानानि
dharmadānāni
|
Vocativo |
धर्मदान
dharmadāna
|
धर्मदाने
dharmadāne
|
धर्मदानानि
dharmadānāni
|
Acusativo |
धर्मदानम्
dharmadānam
|
धर्मदाने
dharmadāne
|
धर्मदानानि
dharmadānāni
|
Instrumental |
धर्मदानेन
dharmadānena
|
धर्मदानाभ्याम्
dharmadānābhyām
|
धर्मदानैः
dharmadānaiḥ
|
Dativo |
धर्मदानाय
dharmadānāya
|
धर्मदानाभ्याम्
dharmadānābhyām
|
धर्मदानेभ्यः
dharmadānebhyaḥ
|
Ablativo |
धर्मदानात्
dharmadānāt
|
धर्मदानाभ्याम्
dharmadānābhyām
|
धर्मदानेभ्यः
dharmadānebhyaḥ
|
Genitivo |
धर्मदानस्य
dharmadānasya
|
धर्मदानयोः
dharmadānayoḥ
|
धर्मदानानाम्
dharmadānānām
|
Locativo |
धर्मदाने
dharmadāne
|
धर्मदानयोः
dharmadānayoḥ
|
धर्मदानेषु
dharmadāneṣu
|