Sanskrit tools

Sanskrit declension


Declension of धर्मदानपद्धति dharmadānapaddhati, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मदानपद्धतिः dharmadānapaddhatiḥ
धर्मदानपद्धती dharmadānapaddhatī
धर्मदानपद्धतयः dharmadānapaddhatayaḥ
Vocative धर्मदानपद्धते dharmadānapaddhate
धर्मदानपद्धती dharmadānapaddhatī
धर्मदानपद्धतयः dharmadānapaddhatayaḥ
Accusative धर्मदानपद्धतिम् dharmadānapaddhatim
धर्मदानपद्धती dharmadānapaddhatī
धर्मदानपद्धतीः dharmadānapaddhatīḥ
Instrumental धर्मदानपद्धत्या dharmadānapaddhatyā
धर्मदानपद्धतिभ्याम् dharmadānapaddhatibhyām
धर्मदानपद्धतिभिः dharmadānapaddhatibhiḥ
Dative धर्मदानपद्धतये dharmadānapaddhataye
धर्मदानपद्धत्यै dharmadānapaddhatyai
धर्मदानपद्धतिभ्याम् dharmadānapaddhatibhyām
धर्मदानपद्धतिभ्यः dharmadānapaddhatibhyaḥ
Ablative धर्मदानपद्धतेः dharmadānapaddhateḥ
धर्मदानपद्धत्याः dharmadānapaddhatyāḥ
धर्मदानपद्धतिभ्याम् dharmadānapaddhatibhyām
धर्मदानपद्धतिभ्यः dharmadānapaddhatibhyaḥ
Genitive धर्मदानपद्धतेः dharmadānapaddhateḥ
धर्मदानपद्धत्याः dharmadānapaddhatyāḥ
धर्मदानपद्धत्योः dharmadānapaddhatyoḥ
धर्मदानपद्धतीनाम् dharmadānapaddhatīnām
Locative धर्मदानपद्धतौ dharmadānapaddhatau
धर्मदानपद्धत्याम् dharmadānapaddhatyām
धर्मदानपद्धत्योः dharmadānapaddhatyoḥ
धर्मदानपद्धतिषु dharmadānapaddhatiṣu