Singular | Dual | Plural | |
Nominativo |
धर्मदानपद्धतिः
dharmadānapaddhatiḥ |
धर्मदानपद्धती
dharmadānapaddhatī |
धर्मदानपद्धतयः
dharmadānapaddhatayaḥ |
Vocativo |
धर्मदानपद्धते
dharmadānapaddhate |
धर्मदानपद्धती
dharmadānapaddhatī |
धर्मदानपद्धतयः
dharmadānapaddhatayaḥ |
Acusativo |
धर्मदानपद्धतिम्
dharmadānapaddhatim |
धर्मदानपद्धती
dharmadānapaddhatī |
धर्मदानपद्धतीः
dharmadānapaddhatīḥ |
Instrumental |
धर्मदानपद्धत्या
dharmadānapaddhatyā |
धर्मदानपद्धतिभ्याम्
dharmadānapaddhatibhyām |
धर्मदानपद्धतिभिः
dharmadānapaddhatibhiḥ |
Dativo |
धर्मदानपद्धतये
dharmadānapaddhataye धर्मदानपद्धत्यै dharmadānapaddhatyai |
धर्मदानपद्धतिभ्याम्
dharmadānapaddhatibhyām |
धर्मदानपद्धतिभ्यः
dharmadānapaddhatibhyaḥ |
Ablativo |
धर्मदानपद्धतेः
dharmadānapaddhateḥ धर्मदानपद्धत्याः dharmadānapaddhatyāḥ |
धर्मदानपद्धतिभ्याम्
dharmadānapaddhatibhyām |
धर्मदानपद्धतिभ्यः
dharmadānapaddhatibhyaḥ |
Genitivo |
धर्मदानपद्धतेः
dharmadānapaddhateḥ धर्मदानपद्धत्याः dharmadānapaddhatyāḥ |
धर्मदानपद्धत्योः
dharmadānapaddhatyoḥ |
धर्मदानपद्धतीनाम्
dharmadānapaddhatīnām |
Locativo |
धर्मदानपद्धतौ
dharmadānapaddhatau धर्मदानपद्धत्याम् dharmadānapaddhatyām |
धर्मदानपद्धत्योः
dharmadānapaddhatyoḥ |
धर्मदानपद्धतिषु
dharmadānapaddhatiṣu |