Sanskrit tools

Sanskrit declension


Declension of धर्मदीपिका dharmadīpikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मदीपिका dharmadīpikā
धर्मदीपिके dharmadīpike
धर्मदीपिकाः dharmadīpikāḥ
Vocative धर्मदीपिके dharmadīpike
धर्मदीपिके dharmadīpike
धर्मदीपिकाः dharmadīpikāḥ
Accusative धर्मदीपिकाम् dharmadīpikām
धर्मदीपिके dharmadīpike
धर्मदीपिकाः dharmadīpikāḥ
Instrumental धर्मदीपिकया dharmadīpikayā
धर्मदीपिकाभ्याम् dharmadīpikābhyām
धर्मदीपिकाभिः dharmadīpikābhiḥ
Dative धर्मदीपिकायै dharmadīpikāyai
धर्मदीपिकाभ्याम् dharmadīpikābhyām
धर्मदीपिकाभ्यः dharmadīpikābhyaḥ
Ablative धर्मदीपिकायाः dharmadīpikāyāḥ
धर्मदीपिकाभ्याम् dharmadīpikābhyām
धर्मदीपिकाभ्यः dharmadīpikābhyaḥ
Genitive धर्मदीपिकायाः dharmadīpikāyāḥ
धर्मदीपिकयोः dharmadīpikayoḥ
धर्मदीपिकानाम् dharmadīpikānām
Locative धर्मदीपिकायाम् dharmadīpikāyām
धर्मदीपिकयोः dharmadīpikayoḥ
धर्मदीपिकासु dharmadīpikāsu