| Singular | Dual | Plural |
Nominativo |
धर्मदीपिका
dharmadīpikā
|
धर्मदीपिके
dharmadīpike
|
धर्मदीपिकाः
dharmadīpikāḥ
|
Vocativo |
धर्मदीपिके
dharmadīpike
|
धर्मदीपिके
dharmadīpike
|
धर्मदीपिकाः
dharmadīpikāḥ
|
Acusativo |
धर्मदीपिकाम्
dharmadīpikām
|
धर्मदीपिके
dharmadīpike
|
धर्मदीपिकाः
dharmadīpikāḥ
|
Instrumental |
धर्मदीपिकया
dharmadīpikayā
|
धर्मदीपिकाभ्याम्
dharmadīpikābhyām
|
धर्मदीपिकाभिः
dharmadīpikābhiḥ
|
Dativo |
धर्मदीपिकायै
dharmadīpikāyai
|
धर्मदीपिकाभ्याम्
dharmadīpikābhyām
|
धर्मदीपिकाभ्यः
dharmadīpikābhyaḥ
|
Ablativo |
धर्मदीपिकायाः
dharmadīpikāyāḥ
|
धर्मदीपिकाभ्याम्
dharmadīpikābhyām
|
धर्मदीपिकाभ्यः
dharmadīpikābhyaḥ
|
Genitivo |
धर्मदीपिकायाः
dharmadīpikāyāḥ
|
धर्मदीपिकयोः
dharmadīpikayoḥ
|
धर्मदीपिकानाम्
dharmadīpikānām
|
Locativo |
धर्मदीपिकायाम्
dharmadīpikāyām
|
धर्मदीपिकयोः
dharmadīpikayoḥ
|
धर्मदीपिकासु
dharmadīpikāsu
|