Sanskrit tools

Sanskrit declension


Declension of धर्मदृष्टि dharmadṛṣṭi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मदृष्टिः dharmadṛṣṭiḥ
धर्मदृष्टी dharmadṛṣṭī
धर्मदृष्टयः dharmadṛṣṭayaḥ
Vocative धर्मदृष्टे dharmadṛṣṭe
धर्मदृष्टी dharmadṛṣṭī
धर्मदृष्टयः dharmadṛṣṭayaḥ
Accusative धर्मदृष्टिम् dharmadṛṣṭim
धर्मदृष्टी dharmadṛṣṭī
धर्मदृष्टीन् dharmadṛṣṭīn
Instrumental धर्मदृष्टिना dharmadṛṣṭinā
धर्मदृष्टिभ्याम् dharmadṛṣṭibhyām
धर्मदृष्टिभिः dharmadṛṣṭibhiḥ
Dative धर्मदृष्टये dharmadṛṣṭaye
धर्मदृष्टिभ्याम् dharmadṛṣṭibhyām
धर्मदृष्टिभ्यः dharmadṛṣṭibhyaḥ
Ablative धर्मदृष्टेः dharmadṛṣṭeḥ
धर्मदृष्टिभ्याम् dharmadṛṣṭibhyām
धर्मदृष्टिभ्यः dharmadṛṣṭibhyaḥ
Genitive धर्मदृष्टेः dharmadṛṣṭeḥ
धर्मदृष्ट्योः dharmadṛṣṭyoḥ
धर्मदृष्टीनाम् dharmadṛṣṭīnām
Locative धर्मदृष्टौ dharmadṛṣṭau
धर्मदृष्ट्योः dharmadṛṣṭyoḥ
धर्मदृष्टिषु dharmadṛṣṭiṣu