| Singular | Dual | Plural |
Nominativo |
धर्मदृष्टिः
dharmadṛṣṭiḥ
|
धर्मदृष्टी
dharmadṛṣṭī
|
धर्मदृष्टयः
dharmadṛṣṭayaḥ
|
Vocativo |
धर्मदृष्टे
dharmadṛṣṭe
|
धर्मदृष्टी
dharmadṛṣṭī
|
धर्मदृष्टयः
dharmadṛṣṭayaḥ
|
Acusativo |
धर्मदृष्टिम्
dharmadṛṣṭim
|
धर्मदृष्टी
dharmadṛṣṭī
|
धर्मदृष्टीन्
dharmadṛṣṭīn
|
Instrumental |
धर्मदृष्टिना
dharmadṛṣṭinā
|
धर्मदृष्टिभ्याम्
dharmadṛṣṭibhyām
|
धर्मदृष्टिभिः
dharmadṛṣṭibhiḥ
|
Dativo |
धर्मदृष्टये
dharmadṛṣṭaye
|
धर्मदृष्टिभ्याम्
dharmadṛṣṭibhyām
|
धर्मदृष्टिभ्यः
dharmadṛṣṭibhyaḥ
|
Ablativo |
धर्मदृष्टेः
dharmadṛṣṭeḥ
|
धर्मदृष्टिभ्याम्
dharmadṛṣṭibhyām
|
धर्मदृष्टिभ्यः
dharmadṛṣṭibhyaḥ
|
Genitivo |
धर्मदृष्टेः
dharmadṛṣṭeḥ
|
धर्मदृष्ट्योः
dharmadṛṣṭyoḥ
|
धर्मदृष्टीनाम्
dharmadṛṣṭīnām
|
Locativo |
धर्मदृष्टौ
dharmadṛṣṭau
|
धर्मदृष्ट्योः
dharmadṛṣṭyoḥ
|
धर्मदृष्टिषु
dharmadṛṣṭiṣu
|