Singular | Dual | Plural | |
Nominative |
धर्मदृष्टि
dharmadṛṣṭi |
धर्मदृष्टिनी
dharmadṛṣṭinī |
धर्मदृष्टीनि
dharmadṛṣṭīni |
Vocative |
धर्मदृष्टे
dharmadṛṣṭe धर्मदृष्टि dharmadṛṣṭi |
धर्मदृष्टिनी
dharmadṛṣṭinī |
धर्मदृष्टीनि
dharmadṛṣṭīni |
Accusative |
धर्मदृष्टि
dharmadṛṣṭi |
धर्मदृष्टिनी
dharmadṛṣṭinī |
धर्मदृष्टीनि
dharmadṛṣṭīni |
Instrumental |
धर्मदृष्टिना
dharmadṛṣṭinā |
धर्मदृष्टिभ्याम्
dharmadṛṣṭibhyām |
धर्मदृष्टिभिः
dharmadṛṣṭibhiḥ |
Dative |
धर्मदृष्टिने
dharmadṛṣṭine |
धर्मदृष्टिभ्याम्
dharmadṛṣṭibhyām |
धर्मदृष्टिभ्यः
dharmadṛṣṭibhyaḥ |
Ablative |
धर्मदृष्टिनः
dharmadṛṣṭinaḥ |
धर्मदृष्टिभ्याम्
dharmadṛṣṭibhyām |
धर्मदृष्टिभ्यः
dharmadṛṣṭibhyaḥ |
Genitive |
धर्मदृष्टिनः
dharmadṛṣṭinaḥ |
धर्मदृष्टिनोः
dharmadṛṣṭinoḥ |
धर्मदृष्टीनाम्
dharmadṛṣṭīnām |
Locative |
धर्मदृष्टिनि
dharmadṛṣṭini |
धर्मदृष्टिनोः
dharmadṛṣṭinoḥ |
धर्मदृष्टिषु
dharmadṛṣṭiṣu |