Sanskrit tools

Sanskrit declension


Declension of धर्मदृष्टि dharmadṛṣṭi, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मदृष्टि dharmadṛṣṭi
धर्मदृष्टिनी dharmadṛṣṭinī
धर्मदृष्टीनि dharmadṛṣṭīni
Vocative धर्मदृष्टे dharmadṛṣṭe
धर्मदृष्टि dharmadṛṣṭi
धर्मदृष्टिनी dharmadṛṣṭinī
धर्मदृष्टीनि dharmadṛṣṭīni
Accusative धर्मदृष्टि dharmadṛṣṭi
धर्मदृष्टिनी dharmadṛṣṭinī
धर्मदृष्टीनि dharmadṛṣṭīni
Instrumental धर्मदृष्टिना dharmadṛṣṭinā
धर्मदृष्टिभ्याम् dharmadṛṣṭibhyām
धर्मदृष्टिभिः dharmadṛṣṭibhiḥ
Dative धर्मदृष्टिने dharmadṛṣṭine
धर्मदृष्टिभ्याम् dharmadṛṣṭibhyām
धर्मदृष्टिभ्यः dharmadṛṣṭibhyaḥ
Ablative धर्मदृष्टिनः dharmadṛṣṭinaḥ
धर्मदृष्टिभ्याम् dharmadṛṣṭibhyām
धर्मदृष्टिभ्यः dharmadṛṣṭibhyaḥ
Genitive धर्मदृष्टिनः dharmadṛṣṭinaḥ
धर्मदृष्टिनोः dharmadṛṣṭinoḥ
धर्मदृष्टीनाम् dharmadṛṣṭīnām
Locative धर्मदृष्टिनि dharmadṛṣṭini
धर्मदृष्टिनोः dharmadṛṣṭinoḥ
धर्मदृष्टिषु dharmadṛṣṭiṣu