Singular | Dual | Plural | |
Nominativo |
धर्मदृष्टि
dharmadṛṣṭi |
धर्मदृष्टिनी
dharmadṛṣṭinī |
धर्मदृष्टीनि
dharmadṛṣṭīni |
Vocativo |
धर्मदृष्टे
dharmadṛṣṭe धर्मदृष्टि dharmadṛṣṭi |
धर्मदृष्टिनी
dharmadṛṣṭinī |
धर्मदृष्टीनि
dharmadṛṣṭīni |
Acusativo |
धर्मदृष्टि
dharmadṛṣṭi |
धर्मदृष्टिनी
dharmadṛṣṭinī |
धर्मदृष्टीनि
dharmadṛṣṭīni |
Instrumental |
धर्मदृष्टिना
dharmadṛṣṭinā |
धर्मदृष्टिभ्याम्
dharmadṛṣṭibhyām |
धर्मदृष्टिभिः
dharmadṛṣṭibhiḥ |
Dativo |
धर्मदृष्टिने
dharmadṛṣṭine |
धर्मदृष्टिभ्याम्
dharmadṛṣṭibhyām |
धर्मदृष्टिभ्यः
dharmadṛṣṭibhyaḥ |
Ablativo |
धर्मदृष्टिनः
dharmadṛṣṭinaḥ |
धर्मदृष्टिभ्याम्
dharmadṛṣṭibhyām |
धर्मदृष्टिभ्यः
dharmadṛṣṭibhyaḥ |
Genitivo |
धर्मदृष्टिनः
dharmadṛṣṭinaḥ |
धर्मदृष्टिनोः
dharmadṛṣṭinoḥ |
धर्मदृष्टीनाम्
dharmadṛṣṭīnām |
Locativo |
धर्मदृष्टिनि
dharmadṛṣṭini |
धर्मदृष्टिनोः
dharmadṛṣṭinoḥ |
धर्मदृष्टिषु
dharmadṛṣṭiṣu |