Sanskrit tools

Sanskrit declension


Declension of धर्मद्वेषिन् dharmadveṣin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative धर्मद्वेषी dharmadveṣī
धर्मद्वेषिणौ dharmadveṣiṇau
धर्मद्वेषिणः dharmadveṣiṇaḥ
Vocative धर्मद्वेषिन् dharmadveṣin
धर्मद्वेषिणौ dharmadveṣiṇau
धर्मद्वेषिणः dharmadveṣiṇaḥ
Accusative धर्मद्वेषिणम् dharmadveṣiṇam
धर्मद्वेषिणौ dharmadveṣiṇau
धर्मद्वेषिणः dharmadveṣiṇaḥ
Instrumental धर्मद्वेषिणा dharmadveṣiṇā
धर्मद्वेषिभ्याम् dharmadveṣibhyām
धर्मद्वेषिभिः dharmadveṣibhiḥ
Dative धर्मद्वेषिणे dharmadveṣiṇe
धर्मद्वेषिभ्याम् dharmadveṣibhyām
धर्मद्वेषिभ्यः dharmadveṣibhyaḥ
Ablative धर्मद्वेषिणः dharmadveṣiṇaḥ
धर्मद्वेषिभ्याम् dharmadveṣibhyām
धर्मद्वेषिभ्यः dharmadveṣibhyaḥ
Genitive धर्मद्वेषिणः dharmadveṣiṇaḥ
धर्मद्वेषिणोः dharmadveṣiṇoḥ
धर्मद्वेषिणम् dharmadveṣiṇam
Locative धर्मद्वेषिणि dharmadveṣiṇi
धर्मद्वेषिणोः dharmadveṣiṇoḥ
धर्मद्वेषिषु dharmadveṣiṣu