| Singular | Dual | Plural |
Nominativo |
धर्मद्वेषी
dharmadveṣī
|
धर्मद्वेषिणौ
dharmadveṣiṇau
|
धर्मद्वेषिणः
dharmadveṣiṇaḥ
|
Vocativo |
धर्मद्वेषिन्
dharmadveṣin
|
धर्मद्वेषिणौ
dharmadveṣiṇau
|
धर्मद्वेषिणः
dharmadveṣiṇaḥ
|
Acusativo |
धर्मद्वेषिणम्
dharmadveṣiṇam
|
धर्मद्वेषिणौ
dharmadveṣiṇau
|
धर्मद्वेषिणः
dharmadveṣiṇaḥ
|
Instrumental |
धर्मद्वेषिणा
dharmadveṣiṇā
|
धर्मद्वेषिभ्याम्
dharmadveṣibhyām
|
धर्मद्वेषिभिः
dharmadveṣibhiḥ
|
Dativo |
धर्मद्वेषिणे
dharmadveṣiṇe
|
धर्मद्वेषिभ्याम्
dharmadveṣibhyām
|
धर्मद्वेषिभ्यः
dharmadveṣibhyaḥ
|
Ablativo |
धर्मद्वेषिणः
dharmadveṣiṇaḥ
|
धर्मद्वेषिभ्याम्
dharmadveṣibhyām
|
धर्मद्वेषिभ्यः
dharmadveṣibhyaḥ
|
Genitivo |
धर्मद्वेषिणः
dharmadveṣiṇaḥ
|
धर्मद्वेषिणोः
dharmadveṣiṇoḥ
|
धर्मद्वेषिणम्
dharmadveṣiṇam
|
Locativo |
धर्मद्वेषिणि
dharmadveṣiṇi
|
धर्मद्वेषिणोः
dharmadveṣiṇoḥ
|
धर्मद्वेषिषु
dharmadveṣiṣu
|