Sanskrit tools

Sanskrit declension


Declension of धर्मधातु dharmadhātu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मधातुः dharmadhātuḥ
धर्मधातू dharmadhātū
धर्मधातवः dharmadhātavaḥ
Vocative धर्मधातो dharmadhāto
धर्मधातू dharmadhātū
धर्मधातवः dharmadhātavaḥ
Accusative धर्मधातुम् dharmadhātum
धर्मधातू dharmadhātū
धर्मधातून् dharmadhātūn
Instrumental धर्मधातुना dharmadhātunā
धर्मधातुभ्याम् dharmadhātubhyām
धर्मधातुभिः dharmadhātubhiḥ
Dative धर्मधातवे dharmadhātave
धर्मधातुभ्याम् dharmadhātubhyām
धर्मधातुभ्यः dharmadhātubhyaḥ
Ablative धर्मधातोः dharmadhātoḥ
धर्मधातुभ्याम् dharmadhātubhyām
धर्मधातुभ्यः dharmadhātubhyaḥ
Genitive धर्मधातोः dharmadhātoḥ
धर्मधात्वोः dharmadhātvoḥ
धर्मधातूनाम् dharmadhātūnām
Locative धर्मधातौ dharmadhātau
धर्मधात्वोः dharmadhātvoḥ
धर्मधातुषु dharmadhātuṣu