| Singular | Dual | Plural |
Nominativo |
धर्मधातुः
dharmadhātuḥ
|
धर्मधातू
dharmadhātū
|
धर्मधातवः
dharmadhātavaḥ
|
Vocativo |
धर्मधातो
dharmadhāto
|
धर्मधातू
dharmadhātū
|
धर्मधातवः
dharmadhātavaḥ
|
Acusativo |
धर्मधातुम्
dharmadhātum
|
धर्मधातू
dharmadhātū
|
धर्मधातून्
dharmadhātūn
|
Instrumental |
धर्मधातुना
dharmadhātunā
|
धर्मधातुभ्याम्
dharmadhātubhyām
|
धर्मधातुभिः
dharmadhātubhiḥ
|
Dativo |
धर्मधातवे
dharmadhātave
|
धर्मधातुभ्याम्
dharmadhātubhyām
|
धर्मधातुभ्यः
dharmadhātubhyaḥ
|
Ablativo |
धर्मधातोः
dharmadhātoḥ
|
धर्मधातुभ्याम्
dharmadhātubhyām
|
धर्मधातुभ्यः
dharmadhātubhyaḥ
|
Genitivo |
धर्मधातोः
dharmadhātoḥ
|
धर्मधात्वोः
dharmadhātvoḥ
|
धर्मधातूनाम्
dharmadhātūnām
|
Locativo |
धर्मधातौ
dharmadhātau
|
धर्मधात्वोः
dharmadhātvoḥ
|
धर्मधातुषु
dharmadhātuṣu
|