Sanskrit tools

Sanskrit declension


Declension of धर्मधातुवागीश्वर dharmadhātuvāgīśvara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मधातुवागीश्वरः dharmadhātuvāgīśvaraḥ
धर्मधातुवागीश्वरौ dharmadhātuvāgīśvarau
धर्मधातुवागीश्वराः dharmadhātuvāgīśvarāḥ
Vocative धर्मधातुवागीश्वर dharmadhātuvāgīśvara
धर्मधातुवागीश्वरौ dharmadhātuvāgīśvarau
धर्मधातुवागीश्वराः dharmadhātuvāgīśvarāḥ
Accusative धर्मधातुवागीश्वरम् dharmadhātuvāgīśvaram
धर्मधातुवागीश्वरौ dharmadhātuvāgīśvarau
धर्मधातुवागीश्वरान् dharmadhātuvāgīśvarān
Instrumental धर्मधातुवागीश्वरेण dharmadhātuvāgīśvareṇa
धर्मधातुवागीश्वराभ्याम् dharmadhātuvāgīśvarābhyām
धर्मधातुवागीश्वरैः dharmadhātuvāgīśvaraiḥ
Dative धर्मधातुवागीश्वराय dharmadhātuvāgīśvarāya
धर्मधातुवागीश्वराभ्याम् dharmadhātuvāgīśvarābhyām
धर्मधातुवागीश्वरेभ्यः dharmadhātuvāgīśvarebhyaḥ
Ablative धर्मधातुवागीश्वरात् dharmadhātuvāgīśvarāt
धर्मधातुवागीश्वराभ्याम् dharmadhātuvāgīśvarābhyām
धर्मधातुवागीश्वरेभ्यः dharmadhātuvāgīśvarebhyaḥ
Genitive धर्मधातुवागीश्वरस्य dharmadhātuvāgīśvarasya
धर्मधातुवागीश्वरयोः dharmadhātuvāgīśvarayoḥ
धर्मधातुवागीश्वराणाम् dharmadhātuvāgīśvarāṇām
Locative धर्मधातुवागीश्वरे dharmadhātuvāgīśvare
धर्मधातुवागीश्वरयोः dharmadhātuvāgīśvarayoḥ
धर्मधातुवागीश्वरेषु dharmadhātuvāgīśvareṣu