| Singular | Dual | Plural |
Nominativo |
धर्मधातुवागीश्वरः
dharmadhātuvāgīśvaraḥ
|
धर्मधातुवागीश्वरौ
dharmadhātuvāgīśvarau
|
धर्मधातुवागीश्वराः
dharmadhātuvāgīśvarāḥ
|
Vocativo |
धर्मधातुवागीश्वर
dharmadhātuvāgīśvara
|
धर्मधातुवागीश्वरौ
dharmadhātuvāgīśvarau
|
धर्मधातुवागीश्वराः
dharmadhātuvāgīśvarāḥ
|
Acusativo |
धर्मधातुवागीश्वरम्
dharmadhātuvāgīśvaram
|
धर्मधातुवागीश्वरौ
dharmadhātuvāgīśvarau
|
धर्मधातुवागीश्वरान्
dharmadhātuvāgīśvarān
|
Instrumental |
धर्मधातुवागीश्वरेण
dharmadhātuvāgīśvareṇa
|
धर्मधातुवागीश्वराभ्याम्
dharmadhātuvāgīśvarābhyām
|
धर्मधातुवागीश्वरैः
dharmadhātuvāgīśvaraiḥ
|
Dativo |
धर्मधातुवागीश्वराय
dharmadhātuvāgīśvarāya
|
धर्मधातुवागीश्वराभ्याम्
dharmadhātuvāgīśvarābhyām
|
धर्मधातुवागीश्वरेभ्यः
dharmadhātuvāgīśvarebhyaḥ
|
Ablativo |
धर्मधातुवागीश्वरात्
dharmadhātuvāgīśvarāt
|
धर्मधातुवागीश्वराभ्याम्
dharmadhātuvāgīśvarābhyām
|
धर्मधातुवागीश्वरेभ्यः
dharmadhātuvāgīśvarebhyaḥ
|
Genitivo |
धर्मधातुवागीश्वरस्य
dharmadhātuvāgīśvarasya
|
धर्मधातुवागीश्वरयोः
dharmadhātuvāgīśvarayoḥ
|
धर्मधातुवागीश्वराणाम्
dharmadhātuvāgīśvarāṇām
|
Locativo |
धर्मधातुवागीश्वरे
dharmadhātuvāgīśvare
|
धर्मधातुवागीश्वरयोः
dharmadhātuvāgīśvarayoḥ
|
धर्मधातुवागीश्वरेषु
dharmadhātuvāgīśvareṣu
|