Sanskrit tools

Sanskrit declension


Declension of धर्मधात्री dharmadhātrī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative धर्मधात्री dharmadhātrī
धर्मधात्र्यौ dharmadhātryau
धर्मधात्र्यः dharmadhātryaḥ
Vocative धर्मधात्रि dharmadhātri
धर्मधात्र्यौ dharmadhātryau
धर्मधात्र्यः dharmadhātryaḥ
Accusative धर्मधात्रीम् dharmadhātrīm
धर्मधात्र्यौ dharmadhātryau
धर्मधात्रीः dharmadhātrīḥ
Instrumental धर्मधात्र्या dharmadhātryā
धर्मधात्रीभ्याम् dharmadhātrībhyām
धर्मधात्रीभिः dharmadhātrībhiḥ
Dative धर्मधात्र्यै dharmadhātryai
धर्मधात्रीभ्याम् dharmadhātrībhyām
धर्मधात्रीभ्यः dharmadhātrībhyaḥ
Ablative धर्मधात्र्याः dharmadhātryāḥ
धर्मधात्रीभ्याम् dharmadhātrībhyām
धर्मधात्रीभ्यः dharmadhātrībhyaḥ
Genitive धर्मधात्र्याः dharmadhātryāḥ
धर्मधात्र्योः dharmadhātryoḥ
धर्मधात्रीणाम् dharmadhātrīṇām
Locative धर्मधात्र्याम् dharmadhātryām
धर्मधात्र्योः dharmadhātryoḥ
धर्मधात्रीषु dharmadhātrīṣu