| Singular | Dual | Plural |
Nominative |
धर्मधात्री
dharmadhātrī
|
धर्मधात्र्यौ
dharmadhātryau
|
धर्मधात्र्यः
dharmadhātryaḥ
|
Vocative |
धर्मधात्रि
dharmadhātri
|
धर्मधात्र्यौ
dharmadhātryau
|
धर्मधात्र्यः
dharmadhātryaḥ
|
Accusative |
धर्मधात्रीम्
dharmadhātrīm
|
धर्मधात्र्यौ
dharmadhātryau
|
धर्मधात्रीः
dharmadhātrīḥ
|
Instrumental |
धर्मधात्र्या
dharmadhātryā
|
धर्मधात्रीभ्याम्
dharmadhātrībhyām
|
धर्मधात्रीभिः
dharmadhātrībhiḥ
|
Dative |
धर्मधात्र्यै
dharmadhātryai
|
धर्मधात्रीभ्याम्
dharmadhātrībhyām
|
धर्मधात्रीभ्यः
dharmadhātrībhyaḥ
|
Ablative |
धर्मधात्र्याः
dharmadhātryāḥ
|
धर्मधात्रीभ्याम्
dharmadhātrībhyām
|
धर्मधात्रीभ्यः
dharmadhātrībhyaḥ
|
Genitive |
धर्मधात्र्याः
dharmadhātryāḥ
|
धर्मधात्र्योः
dharmadhātryoḥ
|
धर्मधात्रीणाम्
dharmadhātrīṇām
|
Locative |
धर्मधात्र्याम्
dharmadhātryām
|
धर्मधात्र्योः
dharmadhātryoḥ
|
धर्मधात्रीषु
dharmadhātrīṣu
|