Sanskrit tools

Sanskrit declension


Declension of धर्मधुर्य dharmadhurya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मधुर्यम् dharmadhuryam
धर्मधुर्ये dharmadhurye
धर्मधुर्याणि dharmadhuryāṇi
Vocative धर्मधुर्य dharmadhurya
धर्मधुर्ये dharmadhurye
धर्मधुर्याणि dharmadhuryāṇi
Accusative धर्मधुर्यम् dharmadhuryam
धर्मधुर्ये dharmadhurye
धर्मधुर्याणि dharmadhuryāṇi
Instrumental धर्मधुर्येण dharmadhuryeṇa
धर्मधुर्याभ्याम् dharmadhuryābhyām
धर्मधुर्यैः dharmadhuryaiḥ
Dative धर्मधुर्याय dharmadhuryāya
धर्मधुर्याभ्याम् dharmadhuryābhyām
धर्मधुर्येभ्यः dharmadhuryebhyaḥ
Ablative धर्मधुर्यात् dharmadhuryāt
धर्मधुर्याभ्याम् dharmadhuryābhyām
धर्मधुर्येभ्यः dharmadhuryebhyaḥ
Genitive धर्मधुर्यस्य dharmadhuryasya
धर्मधुर्ययोः dharmadhuryayoḥ
धर्मधुर्याणाम् dharmadhuryāṇām
Locative धर्मधुर्ये dharmadhurye
धर्मधुर्ययोः dharmadhuryayoḥ
धर्मधुर्येषु dharmadhuryeṣu