| Singular | Dual | Plural |
Nominativo |
धर्मधुर्यम्
dharmadhuryam
|
धर्मधुर्ये
dharmadhurye
|
धर्मधुर्याणि
dharmadhuryāṇi
|
Vocativo |
धर्मधुर्य
dharmadhurya
|
धर्मधुर्ये
dharmadhurye
|
धर्मधुर्याणि
dharmadhuryāṇi
|
Acusativo |
धर्मधुर्यम्
dharmadhuryam
|
धर्मधुर्ये
dharmadhurye
|
धर्मधुर्याणि
dharmadhuryāṇi
|
Instrumental |
धर्मधुर्येण
dharmadhuryeṇa
|
धर्मधुर्याभ्याम्
dharmadhuryābhyām
|
धर्मधुर्यैः
dharmadhuryaiḥ
|
Dativo |
धर्मधुर्याय
dharmadhuryāya
|
धर्मधुर्याभ्याम्
dharmadhuryābhyām
|
धर्मधुर्येभ्यः
dharmadhuryebhyaḥ
|
Ablativo |
धर्मधुर्यात्
dharmadhuryāt
|
धर्मधुर्याभ्याम्
dharmadhuryābhyām
|
धर्मधुर्येभ्यः
dharmadhuryebhyaḥ
|
Genitivo |
धर्मधुर्यस्य
dharmadhuryasya
|
धर्मधुर्ययोः
dharmadhuryayoḥ
|
धर्मधुर्याणाम्
dharmadhuryāṇām
|
Locativo |
धर्मधुर्ये
dharmadhurye
|
धर्मधुर्ययोः
dharmadhuryayoḥ
|
धर्मधुर्येषु
dharmadhuryeṣu
|